पतङ्गः
@patangaha
ध्रुवं स्थास्यति संस्कृतम्
अयं चूतियः, ये एतन्मन्यन्ते ते सर्वेपि तादृगेव। मांसभक्षणे न दोषः, परंतु एतद् रीत्या वादिनः दोषश्रिताः।
Very interesting! I never knew ancient Indians had horn-cups too!
जीवनं जीवनस्यार्थ इति स्पष्टं विबुध्यते। तथापि विभ्रमा व्यस्ता लोका अत्यात्मसाधने।।
Alan Watts... man.
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावित: || BG 8.6||
"सर्वथा त्याज्या" भूमिः न वर्तते न च "सर्वथा त्याज्याः" जनाः। परमपापिष्वपि प्रह्लादो जायते कयाधोः। अतः कर्णवचनं सलवणं पठामि।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।
पश्यति परेण दोषानसतोपिजनः, सतोपि न एव गुणान्। विपरीतमिदं स्वस्मिन्, महिमामोहाञ्जनस्यैषः।। 😊
शल्य उवाच परवाच्येषु निपुणः सर्वो भवति सर्वदा। आत्मवाच्यं न जानीते जानन्नपि च मुह्यति।। श्रीमहाभारतम् दूसरों के दोष बताने में सब सदा निपुण होते हैं। अपना दोष उन्हें पता नहीं चलता है और जानते भी हैं तो अनजान बने रहते हैं।
गुवति - पुरीषं उत्सर्जति गुवदति - पुरीषसमवाक्येन वदति (shit-talking इति आङ्ग्लभाषायाम्) #कालक्षेपणम् #समययापनम् @Neetha_Murali 🤪
कर्ण उवाच पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्युत।। शतद्रुश्च विपाशा च तृतीयैरावती तथा। चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गिरेः।। आरट्टा नाम ते देशा नष्टधर्मा न तान् व्रजेत्। श्रीमहाभारतम्